- वार् _vār
- वार् n. Water; प्रवाहो वारा यः पृषतलघुदृष्टः शिरसि ते Śiva- mahimna 17; सा किं शक्या जनयितुमिह प्रावृषेण्येन वाराम् (धारासारान् विकिरता वारिदेन) Bv.1.3.-Comp. -आसनम् a reservoir of water.-किटिः, (वाःकिटिः) a porpoise.-गरः a wife's brother.-घटीयन्त्रचक्रम् a wheel for drawing water.-चः 1 a goose, gander.-दः a cloud.-दरम् 1 water.-2 silk.-3 speech.-4 the seed of the mango.-5 a curl on a horse's neck.-6 a conch-shell.-धनी a water-jar.-धिः the ocean. ˚भवम् a kind of salt.-पुष्पम् (वाःपुष्पम्) cloves.-भटः an alligator.-मुच्, -वाहः m. a cloud; तं तात वयमन्येव वार्मुचां पतिमीश्वरम् Bhāg.1. 24.9; (कालवर्षाः) वार्वाहाः सन्तु Mv.7.42.-राशिः the ocean.-वटः a ship, boat.-सदनम् (वाःसदनम्) a reservoir of water, a cistern.-स्थ a. (वाःस्थ) being in water.
Sanskrit-English dictionary. 2013.